A 959-30 (Tripurasundaryaparādhakṣamāpaṇastuti)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/30
Title: [Tripurasundaryaparādhakṣamāpaṇastuti]
Dimensions: 21.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/296
Remarks:


Reel No. A 959-30 Inventory No.: 119429

Title Tripurasundaryaparādhakṣamastuti

Author Nāgojī Bhaṭṭa (from the colophon)

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.5 x 9.0 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation suṃ. pu. and in the lower right-hand margin under the word (pulī)

Place of Deposit NAK

Accession No. 6/296

Manuscript Features

Excerpts

Beginning

śrīṁ paradevatāyai namaḥ ||     ||

oṁ aiṁ hrīṁ śrīṁ (hphreṁ) (hmauṁ)⟨ḥ⟩ ||

kiṁ kiṁ duḥkhaṃ sakalajananī(!) kṣīyate na smṛtāyāṃ

kā kā kīrttikulakamalinī(!) prāpyate na smṛtāyāṃ⟨ḥ⟩ ||

kiṁ kiṁ saukhyaṃ suravaranute prāpyate na smṛtāyāṃ

kaṁ kaṁ yogaṃ tvayi na cinute cittam ālambitāyāṃ || 1 || (fol. 1v1–4)

End

japo jalpaḥ śilpaṃ sakalam api mudrāviracanaṃ

gatiḥ prādakṣiṇyakaramaṇam adanādyāhutividhiḥ ||

praṇāma[[ḥ]] saṃveśaḥ sukham ahilam ātmārppaṇadṛśā[ṃ]

saparyyā paryyāyas tava bhavatu yan me vilasitaṃ || 10 || (fol. 5r3–5)

Colophon

iti śrītripurasundarīmahākarmārcaṇa(!)paddhatyāṃ sundaryyāḥ aparādhakṣamastutiḥ nāgojībhaṭṭakṛto(!) yaṃ || śubham || ❁ || (fol. 5r6)

Microfilm Details

Reel No. A 959/30

Date of Filming 01-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-05-2009

Bibliography